Top latest Five bhairav kavach Urban news

Wiki Article



चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

ದೇವೇಶಿ ದೇಹರಕ್ಷಾರ್ಥಂ ಕಾರಣಂ ಕಥ್ಯತಾಂ ಧ್ರುವಮ್

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥





ತಸ್ಮಾತ್ ಸರ್ವಪ್ರಯತ್ನೇನ ದುರ್ಲಭಂ ಪಾಪಚೇತಸಾಮ್

೧೮

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं bhairav kavach सम्पूर्णम् ।।

नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

Report this wiki page